B 309-20 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/20
Title: Kumārasambhava
Dimensions: 21 x 11 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7756
Remarks:


Reel No. B 309-20 Inventory No. 36863

Title Kumārasaṃbhavasaṭīka

Author Kālidāsa

Commentator Mallinātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State Incomplete

Size 21 x 11.0 cm

Folios 23

Lines per Folio 9–11

Foliation figures in both margin under the abbreviation sa. ṭi. and under the word rāma on verso

Date of Copying SAM 1931 ŚṢ 1808

Place of Deposit NAK

Accession No. 5/7756

Manuscript Features

a stamp of National library, Nepal

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

mātāpitṛbhyāṃ [[jagato]] namo vāmārddhajānaye ||

sadyodakṣiṇadṛkpāta saṃkucad vāmadṛṣṭaye || 1 ||

antarāyatimiropaśāṃtaye śāṃtapāvanamaciṃtyavaibhavaṃ ||

taṃ naraṃ vapuṣI kuṃjaraṃ mukhe manmahe kimapi tuṃdilaṃ mahaḥ || 2 ||

(fol. 1v1–3)

anaṃtaratna prabhavasya yasya himaṃ na saubhāgya vilopijātaṃ ||

eko hi doṣo guṇasannipāte nimajjatīṃdoḥ kiraṇeṣvivāṃka || 3 || (fol. 4r5–6)

End

avacita bālipuṣpā vedisaṃmārgadakṣā

niyamavidhijalānāṃ varhiṣāṃ copanetrī ||

giriśamupacakāra pratyahaṃ sā sukeśī

niyamitaparikhedā tacchiraś caṃdrapādaiḥ || 60 || (fol. 24r5–24v5)

niyamitaparikhedā nivarttitapariścamā satī ahanyahanī pratyahaṃ avyayaṃ vibhakti samīpa sambṛ + + + + tītyādinā niyatārthe ʼavyayībhāvaḥ napuṃsaka danyatarasyām ityacpratyayaḥ giriśam upaṃ cakāra śuśruṣāṃ cakre || 60 || (fol. 24v1–3)

Colophon

iti śrīkālidāsakṛtau kumārasaṃbhave mahākāvye umotpattir nāma prathamaḥ sargaḥ || (fol. 24v5–6)

śrī iti śrīmanmahopādhyāya kolācalamallināthasūrīviracitāyāṃ kumārasaṃbhava vyākhyāyāṃ saṃjivanīsamākhyāyāṃ prathamaḥ 1 sargaḥ samāptaḥ || saṃvat 1943 śake 1808 (fol. 24v3–8)

Microfilm Details

Reel No. B 309/20

Date of Filming 04-07-72

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-08-2003

Bibliography